सामग्री पर जाएँ

द्वेषिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेषी, [न्] त्रि, (द्वेष्टि तच्छीलः । द्विष + “संपृचा- नुरुधेति ।” ३ । २ । १४२ । इति घिनुण् ।) शत्रुः । इति हेमचन्द्रः । ३ । ३९३ ॥ (यथा, रघुः । १७ । ७३ । “तथापि ववृधे तस्य तत्कारिद्वेषिणो यशः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेषिन्¦ त्रि॰ द्विष--णिनि। द्वेषकारके।
“तथापि ववृषेतस्य तत्कारि द्वेषिणो यशः” रघुः।
“मद्याजी शङ्क-रद्वेषी मद्द्वेषी शङ्करप्रियः। उभौ तौ नरकं यात-श्छिन्नरज्जूघटाविव” पुरा॰ सारः। [Page3830-a+ 38] भावे असुन्।

२ द्वेषे

३ अप्रीतौ च पु॰।
“द्वेषोयुतो नदुरिता” ऋ॰

५ । ॰

१ ।

६ । द्वेषोयुतः अप्रीतियुतः भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेषिन्¦ mfn. (-षी-षिणी-षि) Hostile, inimical, adverse, obnoxious. m. (-षी) An enemy. E. द्विष् to hate, णिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेषिन् [dvēṣin] द्वेष्टृ [dvēṣṭṛ], द्वेष्टृ a. Hating &c. मद्याजी शङ्करद्वेषी मद्द्वेषी शङ्कर- प्रियः । उभौ तौ नरकं यातश्छिन्नरज्जू घटाविव ॥ -m. An enemy; द्वेषिद्वेषपरो नित्यम् Pt.1.57.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेषिन् mfn. hating , disliking , hostile , malignant against( gen. or comp. ) MBh. Hariv. Sus3r. Ka1v. etc.

द्वेषिन् m. foe , enemy , S3a1rn3gP.

"https://sa.wiktionary.org/w/index.php?title=द्वेषिन्&oldid=323017" इत्यस्माद् प्रतिप्राप्तम्