द्वेषी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेषी, [न्] त्रि, (द्वेष्टि तच्छीलः । द्विष + “संपृचा- नुरुधेति ।” ३ । २ । १४२ । इति घिनुण् ।) शत्रुः । इति हेमचन्द्रः । ३ । ३९३ ॥ (यथा, रघुः । १७ । ७३ । “तथापि ववृधे तस्य तत्कारिद्वेषिणो यशः ॥”)

"https://sa.wiktionary.org/w/index.php?title=द्वेषी&oldid=142148" इत्यस्माद् प्रतिप्राप्तम्