द्वैत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वैतम्, क्ली, (द्बिधा इतं द्वीतम् । तस्य भावः । युवादि- त्त्वात् अण् । स्वार्थे अण् वा ।) द्वयम् । इति हेमचन्द्रः । ६ । ६० ॥ (यथा, भागवते । १ । १५ । ३० । “विशोको ब्रह्मसम्पत्त्या संछिन्नद्बैतसंशयः । लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः ॥”) लोकादिरूपम् । एकायनोऽसावितिश्लोक- व्याख्यायां श्रीधरस्वामी ॥ (वनविशेषः ॥ गत- द्विके, त्रि । यथा, किराते । १ । १ । “सवर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥” “द्वैतवने द्वैताख्ये तपोवने । यद्वा, द्वे इते गते यस्मात् तत् द्वीतम् । द्वीतव द्वैतं तच्च तद्वन- ञ्चेति तस्मिन् । शोकमोहादिरहिते इत्यर्थः ॥” इति तट्टीकायां मल्लिनाथः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वैत¦ न॰ द्विधा इतं द्वीतं तस्य भावः स्वार्थे वा अण्। द्वैधी-भावे

२ द्वये युगले च। द्वैताद्वेतयोरुभयोरपि सप्रमा-णकत्वात् न्यायादिमते द्वैतम् वेदान्तिमते अद्वैतंरामानुजमते विशिष्टाद्वैतमित्येव स्थितम्। अन्येशुद्धाद्वैतमिच्छन्ति। तत्राचार्य्या एवमाहुः।
“अद्वैतमेवसत्यं तस्मिन् द्वैतं न सत्यमध्यस्तम्। रजत-मिव शुक्तिकायां मृगतृष्णायामिवोदकस्फुरणम्। आरोपितं यदि स्यादद्वैतं वस्त्ववस्तुनि द्वैते। युक्तं नैवतदा स्यात् सत्येऽध्यासो भवत्यसत्यानाम्। यद्यारोपण-मुभयोस्तद्व्यतिरिक्तस्य कस्यचिद्भावः। आरोपणं नशून्ये तस्माद्द्वैतसत्यता ग्राह्या। प्रत्यक्षाद्यनवगतं श्रुत्याप्रतिपादनीयमद्वैतम्। द्वैतं न प्रतिपाद्यं तस्य स्वयमेवलोकसिद्धत्वादिति। प्रपञ्चो यदि विद्येत निवर्त्तेतन सशयः। मायामात्रमिदं द्वैतमद्वैतं परमार्थतः। ”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वैत¦ n. (-तं)
1. Duplication, doubling or being doubled.
2. Duality, in philosophy, the assertion of two principles, as the distinctness of life and soul, spirit and matter, god and the universe. E. द्वि two तल् affix, द्वित double, two-fold, abstract affix अण्। द्विधा इतं द्वीतं तस्य भावः स्वार्थे वा अण् | [Page363-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वैतम् [dvaitam], [द्विधा इतं द्वितं तस्य भावः स्वार्थे अण्]

Duality.

Dualism in philosophy, the assertion of two distinct principles, such as the maintenance of the doctrine that, spirit and matter, Brahman and the Universe, or the Individual and the Supreme Soul, are different from each other; cf. अद्वैत; किं शास्त्रं श्रवणेन यस्य गलति द्वैतान्ध- कारोत्करः Bv.1.86.

N. of a forest. -Comp. -अद्वैतमार्गः the path of dualism and non-dualism. -वनम् N. of a forest; भीमं प्रशस्याथ गुणैरनेकैर्हृष्टास्ततो द्वैतवनाय जग्मुः Mb.3. 11.68. Ki.1.1. -वादः the doctrine of dualism; see above. -वादिन् m. a philosopher who maintains thedvaita doctrine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वैत/ द्वै--त See. द्वैत.

द्वैत n. (fr. 1. द्वि-ता)duality , duplicity , dualism(See. -वाद) , doubt S3Br. Kap. Prab. BhP. etc.

"https://sa.wiktionary.org/w/index.php?title=द्वैत&oldid=500444" इत्यस्माद् प्रतिप्राप्तम्