सामग्री पर जाएँ

द्वैमातुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वैमातुरः, पुं, (द्वयोर्मात्रोरपत्यम् । द्विमातृ + “मातुरुत्संख्यासंभद्रपूर्ब्बायाः ।” ४ । १ । ११५ । इति अण् उत्त्वञ्च ।) गणेशः । इत्यमरः । १ । १ । ४० ॥ (अस्य द्विमातृत्वकथा स्कन्दपुराणे गणेशखण्डे उक्ता यथा, -- “आविर्भविष्ये सदने वरेण्यस्य महीपतेः । त्रैलोक्यरक्षणार्थाय विघ्नस्यास्य प्रशान्तये । पालनाय स्वभक्तानां साधुत्राणाय भूसुराः ॥ शिव उवाच । इत्युक्त्रा पुष्पकागर्भं प्रविवेश तदैव सः । आगते नवमे मासि प्रासूत पुष्पका शिशुम् ॥ चतुर्बाहुमिभास्यञ्च दन्तुरं सुन्दरेक्षणम् । आयुधानि च चत्वारि बिभ्रतं तेजसान्वितम् ॥ दृष्ट्वा सा क्रन्दनं चक्रेऽरिष्टमेतत् किमागतम् । श्रुत्वा चाक्रन्दनं तस्या वरेण्यः सगणो ययौ ॥ ददर्श बालकं सोऽपि विस्मितः सह तैर्गणैः । उवाच सेवकान् राजा त्यजतैनं सरोवरे ॥ शिशुमादाय ते याताः पार्श्वस्यैवाश्रमे शुभे । कासारे तं शिशुं त्यक्त्रा ययुः सर्वे निजं पुरम् ॥ अपरस्मिन् दिने पार्श्वमुनिः स्नानाय चागतः । तदैव ददृशे तेन बालकोऽद्भुतदर्शनः ॥ आश्चर्यमकरोत्तत्र भयभीतस्तथाभवत् । आश्रमे केन मे त्यक्तमरिष्टसुखदायिनीम् ॥ तपसा नु फलं दातुमीदृशीं धृतवांस्तनुम् । रक्षितुं सर्व्वलोकानां परमात्मा निजेच्छया ॥ सुन्दरो बालकः केन त्यक्तोऽयमीदृशो बहिः । नीत्वा स्वमाश्रमं चैनं पालयिष्ये प्रयत्नतः ॥ इत्युक्त्रा जगृहे बालमालिलिङ्ग मुदा मुनिः । तमानीतं मुनेः पत्नी ददर्श दीपवत्सला । उवाच निजभर्त्तारं सुप्रसन्नाननाम्बुजा ॥ दीपवत्सलोवाच । किमानीतं महत् स्वामिन् भृशमाश्चर्यकारकम् । इदं वैनायकं रूपं ममाभाति द्विजर्षभ ! ॥ इदमेव श्रियः स्थानं इदमेव तपःफलम् । इदमेव परं ब्रह्म योगिध्येयं सनातनम् । इदमेव परं तेज आदित्ये यदधिष्ठितम् । इदमेव हि वेदान्ता नेति नेति प्रचक्षते ॥ शिव उवाच । इत्युक्त्रा हर्षसम्पन्ना भर्तुरादाय बालकम् । स्तनपानं ददौ तस्मै ततः सा दीपवत्सला । द्वितीयाचन्द्रवद्बालो वृद्धिं यातो दिने दिने ॥”) जरासन्धः । इति मेदिनी । रे, २६८ ॥ (अस्य द्विमातृत्वकारणं जरासन्धशब्दे द्रष्टव्यम् ॥) द्विमातृजे, त्रि । इति हेमचन्द्रः । ३ । २१० ॥ (यथा, राजतरङ्गिण्याम् । ४ । ३५५ । “भिन्नशीला तयोर्भात्रोर्धीर्द्वैमातुरयोः पुनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वैमातुर पुं।

गणेशः

समानार्थक:विनायक,विघ्नराज,द्वैमातुर,गणाधिप,एकदन्त,हेरम्ब,लम्बोदर,गजानन

1।1।38।1।3

विनायको विघ्नराजद्वैमातुरगणाधिपाः। अप्येकदन्तहेरम्बलम्बोदरगजाननाः॥

जनक : शिवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वैमातुर¦ पु॰ द्वयोर्मात्रोरपत्यं
“मातुरुत् संख्यासुपूर्वेति” पा॰अण् रपरत्वम्।

१ द्विमातृजे गणेशे

२ जरासन्धे नृपे च। वरेण्यनृपजायापुष्पकागर्भजातत्वात् दीपवत्सलापालित-त्वाच्च गणेशस्य द्विमातृकत्वं तत्कथा स्क॰ पु॰ गणे-शखण्डे यथा।
“आविर्भविष्ये सदने वरेण्यस्यमहीपतेः। त्रैलोक्यरक्षणार्थाय विघ्नस्यास्य प्रशान्तये। पालनाय स्वभक्तानां साधुत्राणाय भूसुराः। शिव उ-वाच। इत्युक्त्वा पुष्पकागर्भं प्रविवेश तदैव सः। आगतेनवमे मासि प्रासूत पुष्पका शिशुम्। चतुर्बाहुमिभास्यंच दन्तुरं सुन्दरेक्षणम्। आयुधानि च चत्वारि वि-भ्रतं तेजसान्वितम्। दृष्ट्वा सा क्रन्दनं चक्रेऽरिष्टमे-तत् किमागतम्। श्रुत्वा चाक्रन्दनं तस्याः वरेण्यःसगणो ययौ। ददर्श बालकं सोऽपि विस्मितः सहतैर्गणैः। उवाच सेवकान् राजा त्यजतैनं सरोवरे। शिशुमादाय ते याताः पार्श्वस्यैवाश्रमे शुभे। कासारे तंशिशुं त्यक्त्वा ययुः सर्वे निजं पुरम्। अपरस्मिन् दिने-पार्श्वमुनिः स्नानाय चागतः। तदैव ददृशे तेन बालको-ऽद्भुतदर्शनः। आश्चर्यमकरोत्तत्र मयभीतस्तथाऽभवत्। आश्रमे केन मे त्यक्तमरिष्टसुखदायिनीम्। तपसा नुफलं दातुमीदृशीं धृतवांस्तनुम्। रक्षितुं सर्वलोकानांपरमात्मा निजेच्छया। सुन्दरो बालकः केन त्यक्तोऽ-यमीदृशो बहिः। नीत्वा स्वमाश्रमं चैनं पाल-यिष्ये प्रयत्नतः। इत्युक्त्वा जगृहे बालमालिलिङ्गमुदा मुनिः। तमानीतं मुनेः पत्नी ददर्श दीपवत्सला। उवाच निजभर्त्तारं सुपसन्नाननाम्बुजा। दीपवत्स-लोवाच। किमानीतं महत् स्वामिन्! मृशमाश्चर्यका-रकम्। इदं वैनायकं रूपं ममाभाति द्विजर्षभ!। इदमेवश्रियः स्थानं इदमेव तपःफलम्। इदमेव परंब्रह्म योगिध्येयं सनातनम्। इदमेव परं तेज आ-[Page3832-a+ 38] दित्ये यदधिष्ठितम्। इदमेव हि वेदान्ता नेतिनेतिप्रचक्षते। शिव उवाच। इत्युक्त्वा हर्षसम्पन्नाभर्तुरादाय बालकम्। स्तनपानं ददौ तस्मै ततः सादीपवत्सला। द्वितीयाचन्द्रवद्बालो वृद्धिं यातोदिने दिने”। जरासन्धशब्दे तस्य द्वैमातुरत्वं दृश्यम्।
“हते हिडम्बरिपुणा राज्ञि द्वैमातुरे युधि” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वैमातुर¦ mfn. (-रः-री-रं) Having two mothers, or the natural mother and a step-mother. m. (-रः)
1. A name of GANE4SA.
2. An epithet of JARA4SAND'HA: see जरासन्ध। E. द्वि two, मातृ a mother, अण् affix, उ substituted for the penultimate: see द्विमातृज।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वैमातुर [dvaimātura], a. Having two mothers, i. e. a natural mother and a stepmother.

रः N. of Gaṇeśa.

N. of Jarāsandha; हते हिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि Śi.2.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वैमातुर/ द्वै--मातुर mf( ई)n. (fr. द्वि-मातृPa1n2. 4-1 , 115 )having 2 mothers (with भ्रातृm. step-brother) Katha1s. Ra1jat.

द्वैमातुर/ द्वै--मातुर m. N. of गणे-शL.

द्वैमातुर/ द्वै--मातुर m. of तरसंधL.

"https://sa.wiktionary.org/w/index.php?title=द्वैमातुर&oldid=500445" इत्यस्माद् प्रतिप्राप्तम्