द्व्यंश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्व्यंश¦ न॰ द्वयोरंशयोः समाहारः पात्रा॰ न ङीप्। भागद्वये
“वैश्यापुत्रो हरेद्द्व्यंशम्” मनुः।
“द्व्यंशहरी ह्यर्द्धहरोवा पुत्रवित्तार्जनात् पिता” दायभा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्व्यंश¦ m. (-शः) Two shares. E. द्वि, and अंश part.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्व्यंश/ द्व्य्-अंश etc. See. p.507. col. 3.

द्व्यंश/ द्व्य्--अंश m. sg. 2 shares Mn.

द्व्यंश/ द्व्य्--अंश mfn. having 2 shares or parts Jyot.

"https://sa.wiktionary.org/w/index.php?title=द्व्यंश&oldid=323521" इत्यस्माद् प्रतिप्राप्तम्