धक्क्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धक्क् [dhakk], 1 U. (धक्कयति-ते) To destroy or annihilate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धक्क् cl.10 P. धक्कयति, to destroy , annihilate Dha1tup. xxxii , 55.

"https://sa.wiktionary.org/w/index.php?title=धक्क्&oldid=323866" इत्यस्माद् प्रतिप्राप्तम्