धटकर्कट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धटकर्कट¦ पु॰

६ त॰। तुलायाः शिक्याधारे ईषद्वक्रे कर्कट-शृङ्गनिभे आयसकीलकभेदे दिव्यत॰ रघु॰।
“कक्षच्छेदेतुलाभङ्गे धटकर्कटयोस्तथा” वृहस्पतिः।

"https://sa.wiktionary.org/w/index.php?title=धटकर्कट&oldid=323912" इत्यस्माद् प्रतिप्राप्तम्