धत्ते

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाने
2.2.11
ददाति दत्ते निर्वपति निर्वपते दधाति धत्ते दाशति दाशते सनोति सनुते दासति दासते दिशति दिशते यच्छति अपवर्जयति स्पर्शयति विश्राणयति वितरति अर्पयति चणति अतिसृजति ददते राति शणति प्रतिपादयति विलभते भ्राजयति श्रणति लाति

धारणार्थकाः
2.3.8
दधाति धत्ते बिभृते बिभर्ति भरति भरते धरति धरते भुरण्यति धियति मलते धारयति मल्लते पोषयति दधते त्रासयति स्कुन्दते

बन्धे
2.5.16
सन्दानयति बध्नाति मूर्वति अन्दति कीलति पाशयति अन्तति जुटति सिनुते कञ्चते कचते टङ्कयति योजयति मव्यति काञ्चते ग्रन्थयति सिनाति सिनीते सिनोति[bw] संयच्छति संयच्छते नह्यति नह्यते दधाति धत्ते युनाति युनीते मवते मवति योजति

"https://sa.wiktionary.org/w/index.php?title=धत्ते&oldid=422637" इत्यस्माद् प्रतिप्राप्तम्