धन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन, रवे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं- सेट् ।) धनति मृदङ्गः । इति दुर्गादासः ॥

धन, लि र धान्ये । इति कविकल्पद्रुमः ॥ (ह्वां- परं-अकं-सेट् ।) धान्यमिह धान्यक्रिया । र, वैदिकः । लि, दधन्ति भूमिर्धान्यमुत्पादयति इत्यर्थः । इति दुर्गादासः ॥

धनम्, क्ली, (धनति रौतीति । धन रवे + पचाद्यच् ।) स्नेहपात्रम् । इति शब्दरत्नावली ॥ गोधनम् । इति मेदिमेदीनी । ने, १२ ॥ (यथा, हरिवंशे । ७३ । ३३ । “अनुजग्मुश्च गोपालाः कालयन्तो धनानि च ॥”) जीवनोपायः । (दधन्ति धान्यादिकमुत्पादय- तीति । धन + अच् । यद्वा, दधाति सुखमिति । धा + “कॄपॄवृजिमन्दिनिधाञः क्युः ।” उणां २ । ८१ । इत्यत्र “बाहुलकात् केवलादपि क्युः ।” इत्युज्ज्वल- दत्तोक्तेः क्युः ।) द्रविणम् । (यथा, उद्भटे । “धनैर्निष्कुलीनाः कुलीना भवन्ति धनैरापदं मानवा निस्तरन्ति । धनेभ्यः परो नास्ति बन्धुर्हि लोके धनान्यर्जयध्वं धनान्यर्ज्जयध्वम् ॥”) अनुग्रहार्थं भगवता धनहरणम् । यथा, -- “राजन् यमनुगृह्णामि हरिस्ये तद्धनं शनैः । ततोऽधनं त्यजन्त्यस्य स्वजना दुःखदुःखितम् ॥” इति श्रीभागवतम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन नपुं।

द्रव्यम्

समानार्थक:द्रव्य,वित्त,स्वापतेय,रिक्थ,ऋक्थ,धन,वसु,हिरण्य,द्रविण,द्युम्न,अर्थ,रै,विभव,द्रविण,ग्रन्थ,साधन

2।9।90।1।6

द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु। हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि॥

 : नद्यादितरणे_देयमूल्यम्, अवश्यं_दीयमानद्रव्यम्, विक्रेयवस्तूनां_मूल्यम्, मूलधनम्, अधिकफलम्, निक्षेपः, स्वामिने_निक्षेपार्पणम्, क्रये_प्रसारितं_द्रव्यम्, क्रेतव्यमात्रके_द्रव्यम्, चौर्यधनम्, वेतनम्, द्यूते_लाप्यमानः, स्त्रीधनम्, मूलवणिग्धनम्, धनम्

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन¦ धान्योत्पादने जुहो॰ पर॰ सेट्। दधन्ति अधानीत्अधनीत् दधान। गृहीतकर्मकत्वात् अकर्मकत्वम्। तेनदधन्ति भूमिः धान्यमुत्पा{??}यतीत्यर्थः, वैदिकोऽयम्।

धन¦ शब्दे भ्वा॰ पर॰ अक॰ सेट्। धनति अधानीत् अधनीत्।

धन¦ न॰ धन--अच्।

१ गोधने

२ वित्ते च मेदि॰।

३ स्नेहपात्रेशब्दर॰

४ धनिष्ठानक्षत्रे ज्योतिषम्। अर्थशब्दे

३६

७ पृ॰धनभेदादिकमुक्तं विशेषस्तु कश्चित् शुद्धित॰ उक्तो यथा
“धनं तु त्रिविधं ज्ञेयं शुक्लं शवलमेव च। कृष्णञ्च तस्यविज्ञेयो विभागः सप्तधा पृथकु। क्रमायातं प्रीतिदायं[Page3836-a+ 38] प्राप्तञ्च सह भार्य्यया। अविशेषेण सर्वेषां वर्णानां त्रि-विधं धनम्। वैशेषिकं धनं दृष्टं ब्राह्मणस्य त्रिलक्षणम्। याजनाध्यापने नित्यं विशुद्धाच्च प्रतिग्रहः। त्रिविधंक्षत्रियस्यापि प्राहुर्वैशेषिकं धनम्। युद्धार्थलब्धं करजंदण्ड्यबध्यापहारतः। वैशेषिकं धनं दृष्टं वैश्यस्यापित्रिलक्षणम्। कृषिगोरक्षबाणिज्यं शूद्रस्यैभ्यस्त्वनु-ग्रहात्। कुषीदकृषिबाणिज्यं प्रकुर्वीत स्वयकृतम्। आपत्काले स्वयं कुर्वन्नैनसा युज्यते द्विजः”। तामसादि-भेदेन तस्य त्रैविध्यं नारदेन उक्तं यथा
“पार्श्विकद्यूत-चौर्य्यार्त्तिप्रतिरूपकसाहसैः। व्याजेनोपार्जितं यत्तुतत् कृष्णं समुदाहृतम्”। पार्श्विकः पात्रतयायोऽर्जयति। आर्त्त्या परपीडया प्रतिरूपकेण कृत्रिम-रत्नादिना। साहसेन समुद्रयानगिर्य्यारोहणा-दिना। व्याजेन ब्राह्मणवेशेन शूद्रादिना। कृष्णंतामसम्। राजसधनं यथा
“कुसीदकृषिबाणिज्यशुल्क-गानानुवृत्तिभिः। कृतोपकारादाप्तञ्च राजसं समुदा-हृतम्”। अनुवृत्त्या सेवया। सात्विकधनं यथा।
“श्रुतशौर्य्यतपःकन्याशिष्ययाज्यान्वयागतम्। धनं सप्त-विधं शुद्धं मुनिभिः समुदाहृतम्”। श्रुतेनाध्ययनेनशौर्य्येण जयादिना। तपसा जपहोमदेवार्चादिना। कन्यागतं कन्यया सहागतं श्वशुरादेर्लब्धम्। शिष्यागतंगुरुदक्षिणादिना। याज्यागतं आर्त्विज्यलब्धम। शुद्धंसात्विकम्” शुद्धित॰ दृश्यम्।

५ युक्ते

६ योज्ये च
“स्वोच्चाप-कृष्टा भगणैः प्राङ्मुखं यान्ति यद्ग्रहाः। तत् तेषु धन-मित्युक्तमृणं पश्चान्मुखेषु तु” सू॰ सि॰।
“स्वोच्चजीवा-कर्षिता ग्रहाः पूर्वाभिमुखं भगणैः राशिभिर्भगोलस्थक्रान्तिवृत्तानुसृतस्वाकाशगोलान्तर्गतक्रान्तिवृत्ते द्वादश-राश्यन्तिके यद्राशिविभागैरित्यर्थः। यद्यत्सङ्ख्यामितंगच्छन्ति तत्तत्सङ्ख्यामितं भागादिकं फलरूपं तेषु पूर्वा-वगतग्रहराश्यादिभोगेषु धनं योज्यम्” रङ्ग॰।

७ लग्नात्द्वितीयस्थाने तत्र जन्मलग्नात् द्वितीयस्थाने चिन्त्यपदार्थाग्रहयोगभेदेन शुभाशुभं च जातकपद्धतावुक्तं यथा
“सुवर्णरत्नविक्रयक्रयाश्च कोशसंग्रहः। धनामिधान-मन्दिरे बुधैर्विचिन्त्य आदरात्। समस्तपापखेचरैर्युते-क्षितं धनाभिधम्। दरिद्रताविधायकं विशेषतः कृशा-नुना। शुद्धः शनिर्धनगतो धनिनं करोति दृष्टीयुधेन रविजान्यखगप्रदृष्टः। सूर्य्योऽपि, सौम्यखचराधनगा धनानि नानाविधानि न यदा खलदृष्टदेहाः। बुध-[Page3836-b+ 38] गुरुकवयश्चेद्वित्तगा वित्तलामं विदघति यदि दृष्टाः सोम-सौम्येन्दुपुत्रैः। क्रमश, इह कविश्चेत् सौम्यगेहे घ-नाप्त्यै भवति शुभखगानां दृष्टितो मानवस्य। क्षीणःशशी ज्ञेन विलोकितोऽर्थे पूर्वार्जितार्थस्य विनाशदःस्यात्। नवीनवित्तागमरोधकौ च धने कुजेन्दू त्वचिंदोषदौ स्तः। रविर्धनेऽत्यष्टिमिते कुजोऽङ्के षड्विंशके ज्ञेधननाशदः स्यात्। भाव्दे विधुः पीडनमङ्गिराश्च भूपे-ऽल्पतायाञ्च कविः षडव्दे। द्वितीयस्य पतिर्नेत्रखामीशुकमतादिह। सेन्दुशुक्रोऽष्टषष्ठान्त्यस्थितो रात्र्यान्ध्यकृच्च सः। ससूर्य्यः शुक्रलग्नेशो जात्यन्धत्वाय-कल्पते। एमिः पित्रादिभावेशैर्युक्तश्चेत्तत्तदान्ध्यकृत्। सशुक्रलग्नपश्चेत् स्यान्नेत्रयोर्वैपरीत्यकृत्। भावाधीशःशुभैर्युक्तः केन्द्रकोणे शुभप्रदः”। वर्षलग्नात् द्वितीयस्थग्रहयोगादिफलम् नी॰ ता॰ उक्तं यथा
“वित्ताधिपो जन्मनि बित्तगोऽव्दे जीवो यदा लग्न-पतीत्थशाली। तदा धनाप्तिः सकलेऽपि वर्षे क्रूरेशराफेधनधान्यहानिः। जन्मन्यर्थावलोकीज्योऽव्देऽव्देशोबलवान् यदा। तदा धनाप्तिर्बहुला विनायासेन जायते। एवं यद्भावगोजन्मन्यव्दे तद्भावगो गुरुः। लग्नेशे-नेत्थशाली चेत्तद्भावजसुखं भवेत्। यदा जनुषि यं पश्येत्भावमव्देऽव्दपो गुरुः। तदा तद्भावजं सौख्यमुक्तंताजकवेदिभिः। जन्मषष्ठाधिपः सौम्यः षष्ठोऽव्देस्वल्पलामदः। पापार्दिते गुरौ रन्ध्रेऽपवाद उपजायते। गुरुर्वित्ते शुभैर्दृष्टयुतो राज्यार्थसौख्यदः। जन्मन्यव्देच मुथहाराशिं पश्यन् विशेषतः। एवं सितेऽव्दपेभूरिधनं धान्यं च जायते। वित्तलग्नेशसंयोगो वित्तसौख्यफलप्रदः। एवं बुधे सवीर्य्येऽस्माल्लिपिज्ञानो-द्यमैर्धनम्। जन्मलग्नगताः सौम्या वर्षेऽर्थे धनलाभदाः। लाभसद्मनि वित्ते वा बुधेज्यसितसंयुते। तैर्वा दृष्टे धनंभूरि स्वकुले राज्यमाप्नुयात्। अर्थार्थसहमेशौ चेत्शुभैर्मित्रदृशेक्षितौ। बलिनौ सुखतो लाभप्रदौ यत्ना-दरेर्दृशा। मित्रदृष्ट्या मुथशिलेऽङ्गार्थयोः सुखतो धनम्। तयोर्भूशरिफे वित्तनाशदुर्जनभीतयः। जन्मनीज्योऽस्तियद्राशौ तद्राशिवर्षलग्नगः। शुभस्वामीक्षितयुतो नै-रुज्यस्वाम्यवित्तदः। सूतौ लग्ने रविर्वर्षे धनस्थो धन-सौख्यदः। शनौ वित्ते कार्य्यनाशो लाभोऽल्पोऽथ धन-व्ययः। भ्रातृसौख्यं गुरुयुते भूतयः स्युः शुभेक्षणात्। क्रूरयोगेक्षणात् सर्वं विपरीतं फलं वदेत्। वित्तेशो[Page3837-a+ 38] जन्मनि गुरुर्वर्षे वर्षेशतां दधत्। यद्भावगस्तमाश्रित्यलाभदो लग्नमात्मनः। वित्ते सुवर्णरौप्यादेः भ्रात्रादेःसहजर्क्षगः। पितृमातृक्षमादिभ्यो वित्तं सुहृदिपञ्चमे। सुहृत्तनयषष्ठेऽरिवर्गाद्धानिप्रभीतिदः। स्त्रीभ्योद्यूनेऽष्टमे मृत्युरर्थहेतुर्यशोऽङ्कगे। खे नृपादेर्नृप-कुलादायेऽन्त्ये व्ययदो भवेत्। इत्थं विमृश्य सुधियावाच्यमित्यपरे जगुः”। तद्भावानयनं द्वादशभावशब्दोक्त-दिशावसेयम्। वीजगणितोक्ते

८ ऋणभिन्ने च। तत्रधनर्णसङ्कलनादिप्रकारस्तत्रोक्तो यथा
“धनर्णसङ्कलने करणसूत्रं वृत्तार्द्धम् योगे युतिःस्यात्क्षययोः स्वयोर्वा धनर्णयोरन्तरमेव योगः। उदाहरणम्। रूपत्रयं रूपचतुष्टयं च क्षयं धनं वासहितं वदाशु। स्वर्णं क्षयं स्वं च पृथक् पृथङ्मेधनर्णयोः सङ्कलनामवैषि। अत्र रूपाणामव्यक्तानांचाद्याक्षराण्युपलक्षणार्थं लेख्यानि यानि ऋणगतानितान्यूर्द्ध्वविन्दनि च। न्यासः रू

३ ं रू

४ ं योगे जातं रू

७ ंन्यासः रू

३ रू

४ योगे जातं रू

७ न्यासः रू

३ रू

४ ं योगे जातं रू

१ ंन्यासः रू

३ ं रू

४ योगे जातं रू

१ एवं विभिन्नेष्वपि। धनर्णव्यवकलने करणसूत्रं वृत्ता-र्द्धम् संशोध्यमानं स्वमृणत्वमेति स्वत्वं क्षयस्तद्युति॰रुक्तवच्च। उदाहरणम्। त्रयाद्द्वयं स्वात् स्वमृणा-दृणं च व्यस्तं च संशोध्य वदाशु शेषम्। न्यासः रू

३ रू

२ अन्तरे जातं रू

१ न्यासः रू

३ ं रू

२ ं अन्तरे जातं रू

१ ंन्यासः रू

३ रू

२ ं अन्तरे जातं रू

१ ंन्यासः रू

३ ं रू

२ अन्तरे जातं रू

१ ं। इति धनर्णसङ्कलनव्यवकलने। गुणने करणसूत्रं वृत्तार्द्धम् स्वयोरस्वयोः स्वं धनस्वर्णघाते क्षयोभागहारेऽपि चैवं निरुक्तम्। उदाहरणम्। धनं धनेनर्णमृणेन निघ्नं द्वयं त्रयेण स्वमृ-णेन किं स्यात्”। न्यासः रू

२ रू

३ धनं धनघ्नं धनं स्वादिति जातंरू

६ न्यासः रू

२ ं रू

३ ं ऋणमृणघ्नं धनं स्यादितिजातं रू

६ न्यासः रू

२ रू

३ ं धनमृणगुणमृणंस्यादिति जातं रू

६ ं न्यासः रू

२ ं रू

३ ऋणं धनगुण-मृणं स्यादिति जातं रू

६ ं। इति धनर्णगुणनम्। [Page3837-b+ 38] भागाहारेऽपि चैवं निरुक्तमिति। उदाहरणम्। रूपा-ष्टकं रूपचतुष्टयेन धनं धनेनर्णमृणेन भक्तम्। ऋणंधनेन स्वमृणेन किं स्याद् द्रुतं वदेदं यदि बोबुधीषि। न्यासः रू

८ रू

४ धनं धनहृतं धनं स्यातितिजातं रू

२ । न्यासः रू

८ ं रू

४ ं ऋणमृणहृतंधनं स्यादिति जातं रू

२ न्यासः रू

८ ं रू

४ ऋणंधनहृतं ऋणं स्यादिति जातं रू

२ ं। न्यासः रू

८ रू

४ ं धनमृणहृतमृणं स्यादिति जातं रू

२ ं। इतिधनर्णभागहारः। बर्गे करणसूत्रं वृत्तार्द्धम्।
“कृतिःस्वर्णयोः स्वं स्वमूले धनर्णे, न मूलं क्षयस्यास्ति तस्याकृति-त्वात्। उदाहरणम्। धनस्य रूपत्रितयस्य वर्गंक्षयस्य च ब्रूहि सखे! ममाशु। न्यासः रू

३ रू

३ ंजातौ वर्गौ रू

९ रू

९ मूलोदाहरणम्। धनात्मका-नामधनात्मकानां मूलं नवानां च पृथग्वदाशु।

८ । न्यासः रू

९ मूलं रू

३ वा रू

३ ं न्यासः रू

९ ं एषा-मवर्गत्वान्मूलं नास्ति। धन--रवे अच्।

८ शब्दे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन¦ r. 1st cl. (धनति) To sound. r. 3rd cl. (दधन्ति) To bear or produce, (grain, &c.): restricted to the Ve4das. भ्वा० प० अक० सेट् | जुहो० |

धन¦ n. (-नं)
1. property of any description, thing, substance, wealth.
2. Wealth in cattle, property in herds.
3. A term of endearment
4. (In Algebra,) The affirmative quantity or plus. E. धन to pro- duce, (a crop,) affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनम् [dhanam], [धन्-अच्]

Property, wealth, riches, treasure, money (gold, chattels &c.); धनं तावदसुलभम् H. 1; (fig. also) as in तपोधन, विद्याधन, &c.

(a) Any valued possession, an object of affection or endearment, dearest treasure; कष्टं जनः कुलधनैरनुरञ्जनीयः U.1.14; गुरोरपीदं धनमाहिताग्नेः R.2.44; मानधन, अभिमान˚ &c. (b) A valuable article; Ms.8.21,22.

Capital (opp. वृद्धि or interest).

A booty, prey, spoil.

The reward given to a victor in a combat, the prize won in a game.

A contest for prizes, a match.

The lunar mansion called धनिष्ठा

Surplus, residue.

(In math.) The affirmative quantity or plus (opp. ऋण).

A sound. -Comp. -अधिकारः right to property, right of inheriting property. -अधिकारिन् m.

अधिकृतः a treasurer.

an heir. -अधिगोप्तृ m.,

अधिपः, अधिपतिः, अध्यक्षः an epithet of Kubera; अनुचेरण धनाधिपते रथो नगविलोकनविस्मितमानसः (स जगदे) Ki.5.16. धना- धिपेन विद्धस्य अनुह्रादस्य संयुगे Hariv.; यदस्माकं धनाध्यक्षः प्रभूतं धनमाहरत् Mb.179.18.

अपहारः fine.

plunder. -अर्चित a.

honoured with gifts of wealth, kept contented by valuable presents; मानधना धनार्चिताः Ki.1.19.

wealthy, opulent. -अर्थिन् a. desiring or seeking for wealth, covetous, miserly. -आढ्य a. opulent, rich. -आदानम् acceptance of money; Ms.11.69.-आधारः a treasury. -आशा f. Desire for wealth; धनाशा जीविताशा च जीर्यतो$पि न जीर्यति Subhāṣ.

ईशः, ईश्वरः a treasurer.

an epithet of Kubera. -उष्मन् m.

warmth of wealth; cf. अर्थोष्मन्;

burning desire for wealth; Ms.9.231. -एषिन् m. a creditor who claims his money. -काम, -काम्य a. covetous, greedy. -केलिः an epithet of Kubera. -क्षयः loss of wealth; धनक्षये वर्धति जाठराग्निः Pt.2.178. -गर्व, -गर्वित a. purse-proud.-छूः the numidian crane. -जातम् all kinds of valuable possessions, aggregate property; सर्वेषां धनजातानामाददी- ताग्ऱ्यमग्रजः Ms.9.114. -द a. liberal.

(दः) a liberal or munificent man.

an epithet of Kubera; जिगमिषुर्ध नदाध्युषितां दिशम् R.9.25;17.8.

N. of fire.

= धनञ्जय (4) q. v. ˚अनुजः an epithet of Rāvaṇa; R.12.52.88.-दण्डः punishment in the shape of a fine. -दायिन् m. fire. -धानी treasury.

धान्यम् money and grain.

a spell for restraining certain magical weapons.

पतिः an epithet of Kubera; तत्रागारं धनपतिगृहानुत्तरेणास्मदीयम् Me.77,7.

= धनञ्जय (4) q. v.

पालः a treasurer.

an epithet of Kubera. -पिशाचिका, -पिशाची 'the demon of wealth', an avaricious desire of wealth, greed, avarice. -प्रयोगः usury. -मद a. purseproud. (-दः) pride of wealth. -मूलम् principal, capital.-लोभः avarice, cupidity.

व्ययः expenditure.

extravagance. -सूः f.

mother of daughters; L. D. B.

m. the forktailed shrike.

स्थानम् a treasury.

the second mansion from लग्न in a horoscope.

हरः an heir.

a thief.

a kind of perfume. -हार्य a. to be won over by wealth; वहसि हि धनहार्यं पण्यभूतं शरीरम् Mk.1.31;5.9. -हीन a. deprived of wealth, poor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन n. the prize of a contest or the contest itself( lit. a running match , race , or the thing raced for ; हितंधा-नम्, a proposed prize or contest ; धनं-जि, to win the -pprize or the fight) RV.

धन n. booty , prey( धनम्-भृA1. , to carry off the prize or booty) RV. AV.

धन n. any valued object , ( esp. ) wealth , riches , (movable) property , money , treasure , gift RV. etc.

धन n. capital ( opp. to वृद्धिinterest) Ya1jn5. ii , 58

धन n. = गो-धनHariv. 3886

धन n. ( arithm. ) the affirmative quantity or plus ( opp. to ऋण, क्षय, व्यय, हानि)

धन n. N. of the 2nd mansion Var.

धन m. N. of a merchant HParis3. Sin6ha7s.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhana, ‘prize,’ is often found in the Rigveda,[१] probably the prize in racing rather than the ‘booty’ in battle. It also denotes[२] the ‘stake’ at dicing. In some passages it possibly means the ‘contest’ itself.[३] More generally it denotes ‘wealth’ or ‘gift.’[४] But it sometimes expresses ‘booty,’[५] probably from the notion of ‘wealth’ rather than of ‘prize.’

  1. Rv. i. 81, 3;
    vi. 45, 2;
    viii. 80, 8;
    ix. 53, 2;
    109, 10. Cf. Geldner, Vedische Studien, 1, 120;
    Pischel, ibid., 1, 171.
  2. Rv. x. 34, 10;
    Av. iv. 38, 3.
  3. Rv. i. 31, 6;
    v. 35, 7;
    vii. 38, 8;
    viii. 5, 26;
    8, 21;
    49, 9;
    50, 9;
    x. 48, 5, etc.
  4. Rv. i. 42, 6;
    x. 18, 2;
    84, 7;
    Av. i. 15, 3;
    ii. 7, 4;
    iii. 15, 2;
    v. 19, 9;
    vi. 81, 1;
    vii. 81, 4;
    viii. 5, 16, etc.
  5. Rv. i. 74, 3;
    157, 2, etc.
"https://sa.wiktionary.org/w/index.php?title=धन&oldid=500447" इत्यस्माद् प्रतिप्राप्तम्