धनच्छू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनच्छूः, स्त्री, (धनं छ्यति नाशयतीति । छो य लूनौ + बाहुलकात् ऊः ।) करेटुपक्षी । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनच्छू¦ स्त्री धनं छ्यति नाशयति छो--क। करेटुखगे। त्रिका॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनच्छू/ धन--च्छू m. the Numidian crane(= करेटव्या) L.

"https://sa.wiktionary.org/w/index.php?title=धनच्छू&oldid=324124" इत्यस्माद् प्रतिप्राप्तम्