धनतृष्णा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनतृष्णा¦ f. (-ष्णा) Covetousness. E. धन, and तृणा thirst.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनतृष्णा/ धन--तृष्णा f. thirst for -mmoney , covetousness MW.

"https://sa.wiktionary.org/w/index.php?title=धनतृष्णा&oldid=324158" इत्यस्माद् प्रतिप्राप्तम्