धनदा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनदा/ धन--दा f. N. of one of the मातृs attending on स्कन्दMBh.

धनदा/ धन--दा mfn. prize. giving , giving booty or treasures RV. AV. (See. -द).

"https://sa.wiktionary.org/w/index.php?title=धनदा&oldid=324206" इत्यस्माद् प्रतिप्राप्तम्