धनदानुज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनदानुजः, पुं, (धनदस्य कुबेरस्य अनुजः कनिष्ठः ।) रावणः । इति शब्दरत्नावली ॥ (यथा, रघुः । १२ । ५३ । “निग्रहात् स्वसुराप्तानां वधाच्च धनदानुजः । रामेण निहितं मेने पदं दशसु मूर्द्धसु ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनदानुज¦ पु॰

६ त॰।

१ रावणे शब्द च॰

२ कुम्भकर्ण्णादौ चतेषां विश्रवसः कैकसीतो जातत्वात् तथात्वं तत्कथा।
“सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम्। भज वि-श्रवसं पुत्रि पौलस्त्यं वरय स्वयम्। ईदृशास्ते भविष्यन्विपुत्राः पुत्रि! न संशयः। तेजसा भास्करसमो यादृशोऽयंधनेश्वरः। सा तु तद्वचनं श्रुत्वा कन्यका पितृगौर-वात्। तत्र गत्वा च सा तस्थौ विश्रवा यत्र तप्यते”।
“कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः। उवाचकैकसीं भूयः पूर्णेन्दुरिव रोहिणीम। पश्चिमो यस्तव-सुतो भविष्यति शुभानक्षे!। मम वंशानुरूपः स धर्मात्माच न संशयः। एवमुक्ता तु सा कन्या राम! कालेन के-नचित्। जनयामास वीमत्सं रक्षोरूपं सुदारुणम्। दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम्। ताम्रोष्ठंविंशतिभुजं महास्यं दीप्तमूर्धजम्”
“तस्य त्वनन्तरंजातः कुम्भकर्णो महाबलः। प्रमाणाद् यस्य कि{??}ंप्रमाणं नेह विद्यते। ततः शूर्पणखा नाम संजज्ञेविकृतानना। विभीषणश्च धर्मात्मा कैकस्याः पश्चिमःसुतः”
“भुजमूर्द्ध्वोरुबाहुल्यात् एकोऽपि धनदानुजः” रघुः। [Page3839-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनदानुज¦ m. (-जः) RA4VANA. E. धनद KUVERA अनुज younger brother.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनदानुज/ धन-- m. the younger brother of कुबेर, N. of रावणR.

"https://sa.wiktionary.org/w/index.php?title=धनदानुज&oldid=324215" इत्यस्माद् प्रतिप्राप्तम्