धनदायी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनदायी, [न्] पुं, (धनं ददाति उपासकायेति । दा + णिनिः । “धनमिच्छेत् हुताशनात् ।” इति वचनादेवास्य तथात्वम् ।) अग्निः । इति शब्द- रत्नावली ॥ धनदातरि, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=धनदायी&oldid=142223" इत्यस्माद् प्रतिप्राप्तम्