धनपाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनपाल¦ त्रि॰ धनं पालयति पालि--अण्।

१ धनरक्षके

२ कुवेरे पु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनपाल/ धन--पाल m. guardian of treasure , treasurer AV.

धनपाल/ धन--पाल m. king Gal.

धनपाल/ धन--पाल m. N. of a grammarian

धनपाल/ धन--पाल m. of the author of the Palya-lacchi etc. Cat.

धनपाल/ धन--पाल m. of other men HParis3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHANAPĀLA : A Vaiśya who lived in the city of Ayo- dhyā. He built in Ayodhyā a temple for the Sun-god and appointed, for a year, paying his wages in advance, a scholar well versed in Purāṇas to read aloud the Purāṇas in the temple. After six months Dhanapāla died and as a result of the goodness accrued to him by his worthy deeds the Sun-god came to him with his chariot and took him to his place and seating him on his seat paid respects to him. Later he was taken to Brahmaloka. (Bhaviṣya Purāṇa, Brahma Kāṇḍa, Chapter 94).


_______________________________
*7th word in left half of page 220 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धनपाल&oldid=431280" इत्यस्माद् प्रतिप्राप्तम्