धनपिचाशिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनपिचाशिका¦ f. (-का) Avarice, thirst of wealth. E. धन wealth, पिचाशि a she-demon, affix कन्।

"https://sa.wiktionary.org/w/index.php?title=धनपिचाशिका&oldid=324320" इत्यस्माद् प्रतिप्राप्तम्