धनमद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनमद¦ mfn. (-दः-दा-दं) Proud, inflated with the pride of wealth, E. धन wealth, मद to be intoxicated, affix अप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनमद/ धन--मद m. pride of money Katha1s.

धनमद/ धन--मद mfn. = -वत्proud of money Ka1v.

"https://sa.wiktionary.org/w/index.php?title=धनमद&oldid=324353" इत्यस्माद् प्रतिप्राप्तम्