धनर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनर्ण/ धन--र्ण (for -ऋण) n. (in , arithm. ) positive and negative quantities MW.

"https://sa.wiktionary.org/w/index.php?title=धनर्ण&oldid=324431" इत्यस्माद् प्रतिप्राप्तम्