धनलुब्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनलुब्ध¦ mfn. (-ब्धः-ब्धा-ब्धं) Miserly, avaricious, greedy of wealth, merce- nary. E. धन, and लुब्ध desirous.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनलुब्ध/ धन--लुब्ध mfn. greedy of wealth , avaricious Var.

"https://sa.wiktionary.org/w/index.php?title=धनलुब्ध&oldid=324436" इत्यस्माद् प्रतिप्राप्तम्