धनवती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनवती, स्त्री, (धनमस्या अस्तीति । धन + मतुप् । मस्य वः । स्त्रियां ङीप् ।) धनिष्ठानक्षत्रम् । इति जटाधरः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनवती/ धन--वती f. the constellation धनिष्ठाL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHANAVATĪ : See Sūryaprabhā.


_______________________________
*2nd word in right half of page 220 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धनवती&oldid=431283" इत्यस्माद् प्रतिप्राप्तम्