धनव्यय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनव्यय¦ m. (-यः) Expenditure, extravagance. E. धन and व्यय expense.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनव्यय/ धन--व्यय m. the spending of -mmoney or treasure , extravagance Katha1s.

"https://sa.wiktionary.org/w/index.php?title=धनव्यय&oldid=324496" इत्यस्माद् प्रतिप्राप्तम्