धनस्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनस्य¦ नामधातुः लालसया धनमिच्छति धन + क्यच् लाल-सायां सुक् अक॰ प॰ सेट्। धनस्यति अधनस्यीत्। पक्षेअसुक् धनास्यति इति भेदस्तत्रार्थे।

"https://sa.wiktionary.org/w/index.php?title=धनस्य&oldid=324589" इत्यस्माद् प्रतिप्राप्तम्