धनहरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनहरी, स्त्री, (धनं हरतीति । हृ + “हरतेर- नुद्यमनेऽच् ।” ३ । २ । ९ । इति अच् । गौरा- दित्वात् ङीष् ।) चोरनामगन्धद्रव्यम् । तत्- पर्य्यायः । राक्षसी २ चण्डा ३ क्षेमः ४ दुष्पत्रः ५ गणहासकः ६ । इत्यमरः । २ । ४ । १२८ ॥ दुष्कुलीनः ७ विरोधः ८ क्रोधमूर्च्छितः ९ । इति शब्दरत्नावली ॥ क्षेमकः १० कितवः ११ कोरकः १२ । इति जटाधरः ॥ धनहारके इनन्तः, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनहरी स्त्री।

चण्डा

समानार्थक:राक्षसी,चण्डा,धनहरी,क्षेम,दुष्पत्र,गणहासक

2।4।128।2।2

कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी। चण्डा धनहरी क्षेमदुष्पत्रगणहासकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनहरी/ धन--हरी f. a kind of perfume commonly called Chora ib.

"https://sa.wiktionary.org/w/index.php?title=धनहरी&oldid=324613" इत्यस्माद् प्रतिप्राप्तम्