धनहारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनहारिन्¦ mfn. (-री-रिणी-रि) A thief, a pilferer. E. See the last.

धनहारिन्¦ mfn. (-री-रिणी-रि)
1. Inheriting, an heir.
2. A thief. E. धन and हारिन् who takes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनहारिन्/ धन--हारिन् mfn. = -हरMW.

"https://sa.wiktionary.org/w/index.php?title=धनहारिन्&oldid=324621" इत्यस्माद् प्रतिप्राप्तम्