धनाधिगोप्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाधिगोप्तृ¦ त्रि॰ धनमधिगोपायति अधि--गुप--वाआयाभाव तृच्।

१ धनपालके (खाचाञ्चि) ख्याते कोषा-ध्यक्षे स्त्रियां ङीप्।

२ कुवेरे पु॰।
“स तद्गृहस्यो-परि वर्त्तमान आलोकयामास धनाधिगोप्ता” भा॰ उ॰

१९

३ अ॰। [Page3840-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाधिगोप्तृ/ धना m. " guardian of -ttreasury " , N. of कुबेरMBh.

"https://sa.wiktionary.org/w/index.php?title=धनाधिगोप्तृ&oldid=324684" इत्यस्माद् प्रतिप्राप्तम्