धनाधिप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाधिपः, पुं, (धनानामधिपः ।) कुवेरः । इत्य- मरः । १ । १ । ७२ ॥ (यथा, देवीभागवते । ५ । ७ । १८ । “सङ्गरं सम्परित्यज्य गते शक्रे शचीपतौ । यमो धनाधिपः पाशी जग्मुः सर्व्वे भयातुराः ॥”) अस्य ध्यानं यथा, -- “कुबेरञ्च प्रवक्ष्यामि कुण्डलाभ्यामलङ्कृतम् । हारकेयूररचितं सिताम्बरधरं शुभम् ॥ गदाधरञ्च कर्त्तव्यं वरदं मुकुटान्वितम् । वरयुक्तविमानस्थं मेषस्थं वापि कारयेत् ॥ वर्णेन पीतवर्णेन गुह्यकैः परिवारितम् । महोदरं महाकायं ऋद्ध्यष्टकसमन्वितम् ॥ गुह्यकैर्वहुभिर्युक्तं धनव्यग्रकरैस्तथा ॥” इति मत्स्यपुराणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाधिप पुं।

कुबेरः

समानार्थक:कुबेर,त्र्यम्बकसख,यक्षराज्,गुह्यकेश्वर,मनुष्यधर्मन्,धनद,राजराज,धनाधिप,किन्नरेश,वैश्रवण,पौलस्त्य,नरवाहन,यक्ष,एकपिङ्ग,ऐलविल,श्रीद,पुण्य,जनेश्वर,एककुण्डल

1।1।68।2।4

कुबेरस्त्र्यम्बकसखो यक्षराड्गुह्यकेश्वरः। मनुष्यधर्मा धनदो राजराजो धनाधिपः॥

सम्बन्धि2 : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,सामान्यनिधिः

जन्य : नलकूबरः

सेवक : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,किन्नरः

 : किन्नरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाधिप¦ त्रि॰ धनमधिपाति अधि + पा--रक्षणे क

६ त॰।

१ धन-रक्षके (खाजाञ्चि) कोषाध्यक्षे

२ कुवेरे पु॰ अमरः।
“धना-धिपेन विद्धस्य अनुह्रादस्य संयुगे” हरिवं॰

२५

१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाधिप¦ m. (-पः)
1. A name of KUVE4RA.
2. A treasurer. E. धन riches and अधिप lord; also similar compounds, धनाधिपति, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाधिप/ धना m. " lord of -ttreasury " , N. of कुबेरHariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of Kubera. Br. III. २४. 4.

"https://sa.wiktionary.org/w/index.php?title=धनाधिप&oldid=431286" इत्यस्माद् प्रतिप्राप्तम्