धनाधिपति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाधिपति¦ पु॰

६ त॰।

१ कुवेरे
“अनुचरेण धनाधिपतेरथो-नगविलोकनबिस्मितमानसः” किरा॰।
“कौवेरं प्रययौतीर्थं यत्र तप्त्वा महत्तपः। धनाधिपत्यं संप्राप्तो राज-न्नैलविलः प्रभुः” भा॰ शा॰

१८ अ॰। अधिपतेर्भावःष्यञ् आधिपत्यम् धनस्याधिपत्यमित्यर्थः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाधिपति/ धना m. id. Katha1s. Kir.

"https://sa.wiktionary.org/w/index.php?title=धनाधिपति&oldid=324694" इत्यस्माद् प्रतिप्राप्तम्