धनाध्यक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाध्यक्षः, पुं, (धनानामध्यक्षः ।) कुवेरः । इति हलायुधः ॥ (यथा, अध्यात्मरामायणे । ७ । २ । ४७ । “ततः क्रुद्बो दशग्रीवो जगाम धनदालयम् । विनिर्जित्य धनाध्यक्षं जहारोत्तमपुष्पकम् ॥”) धनाधिकृतः । तहविलदार इति खाजाञ्चि इति च भाषा । तस्य लक्षणं यथा, -- “लोहवस्त्राजिनादीनां रत्नानाञ्च विधानवित् । विज्ञाता फलगुसाराणामनाहार्य्यः शुचिः सदा । निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्त्तितः ॥ आयद्बारेषु सर्व्वेषु धनाध्यक्षसमा नराः । व्ययद्बारेषु च तथा कर्त्तव्याः पृथिवीक्षिता ॥” इति मत्स्यपुराणे १८९ अः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाध्यक्ष¦ त्रि॰

६ त॰। (खाजाञ्चि)

१ कोषाध्यक्षे
“लोह-वस्त्राजिनादीनां रत्नानाञ्च विधानवित्। विज्ञाता फल्गु-साराणामनाहार्य्यः शुचिः सदा। निपुणश्चाप्रमत्तश्चधनाध्यक्षः प्रकीर्त्तितः। आयद्वारेषु सर्वेषु धनाध्यक्षसमा नराः। व्ययद्वारेषु च तथा कर्त्तव्याः पृथिवी-क्षिता” इति मत्स्यपु॰

२१

४ अ॰ तल्लक्षणमुक्तं

२ कुवेरे पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाध्यक्ष¦ m. (-क्षः)
1. A name of KUYE4RA.
2. A treasurer. E. धन wealth, अध्यक्ष superintendent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाध्यक्ष/ धना m. " overseer of -ttreasury " , treasurer R.

धनाध्यक्ष/ धना m. N. of कुबेरMBh. Hariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--see Kubera फलकम्:F1:  M. १४८. ८५; १५०. १२; १५९. 9.फलकम्:/F (s.v.); the king of the यक्षस्; फलकम्:F2:  वा. ४१. 4.फलकम्:/F गडा, his weapon; in charge of eight निधिस्। फलकम्:F3:  Ib. ४१. १०-11.फलकम्:/F
(II)--Treasury officer. M. २१५. ३२. [page२-154+ २७]
"https://sa.wiktionary.org/w/index.php?title=धनाध्यक्ष&oldid=431287" इत्यस्माद् प्रतिप्राप्तम्