धनापहार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनापहार¦ m. (-रः)
1. Fine, amercement.
2. Plunder. E. धन, and अपहार taking away.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनापहार/ धना m. taking away of property , fine , amercement

धनापहार/ धना m. plunder W.

"https://sa.wiktionary.org/w/index.php?title=धनापहार&oldid=324719" इत्यस्माद् प्रतिप्राप्तम्