धनाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाय¦ नामधातुः आत्मनो धनमिच्छति क्यच् गर्द्धार्थे नि॰। गर्द्धेन धनेच्छायाम्। पर॰ अक॰ सेट्। धनायतिअधनायीम्।
“शूद्रा यदर्थजारा न पोषाय धना-यति” यजु॰

२३ ।

३० ।
“आनन्तर्य्यञ्चारभते न प्राणानांधनायते” ना॰ ता॰

१३

२ अ॰। आर्षस्तङ्। अगर्द्धे तु धनीयतीत्येव।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनाय Nom. P. A1. यति, ते, to wish for wealth or money , be desirous of( gen. dat. or acc. ) VS. MBh. Kir.

"https://sa.wiktionary.org/w/index.php?title=धनाय&oldid=324729" इत्यस्माद् प्रतिप्राप्तम्