धनायति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनायति [dhanāyati], Den. P. To wish for wealth; अर्थितस्तु न महान् समीहते जीवितं किमु धनं धनायितुम् Ki.13.56; Mv.4.49.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गार्ध्ये
1.3.2
भ्रूणयते लुभ्यति गृध्यति ककते अर्थयति धनायति

"https://sa.wiktionary.org/w/index.php?title=धनायति&oldid=417569" इत्यस्माद् प्रतिप्राप्तम्