धनिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिकः, पुं, (धनिना कायतीति । कै + कः ।) धन्याकम् । इति मेदिनी । के, १०६ ॥ अस्मि- न्नर्थे क्लीवमिति राजनिर्घण्टः ॥ (धनमस्त्य- स्येति । ठन् ।) धवः । इति हेमचन्द्रः ॥

धनिकः, त्रि, (धनं अस्त्यस्येति । “अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।) साधुः । धनी । इति मेदिनी । के, १०६ ॥ (यथा, कलाविलासे । १ । १८ । “धूर्त्तकरकन्दुकानां वारबधूचरणनूपुरमणीनाम् । धनिकगृहोत्पन्नानां मुक्तिर्नास्त्येव मुग्धानाम् ॥” उत्तमर्णः । यथा, मनुः । ८ । ४७ । “अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः । दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिक¦ त्रि॰ धनमादेयत्वेनाऽस्त्यस्य ठन्। उत्तमर्णे अधमर्ण-सकाशात् स्वप्रयुक्तधनग्राहके।
“एकच्छायाश्रितेष्वेषुधनिकस्य यथारुचि” याज्ञ॰।

२ साधौ वणिजि। धन--बा॰ इक।

३ धन्याके पु॰ मेदि॰ राजनि॰ क्लीवत्वम्।

४ धवे स्वामिनि पु॰ हेमच॰। धनी स्वार्थे क। धानका

५ धनिकभार्यायां बणिक् स्त्रियां स्त्री मेदि॰।

६ बध्वाम्हेमच॰

७ युवत्यां शब्दरत्ना॰

८ प्रियङ्गुवृक्षे स्त्री शब्दच॰। दशरूपकग्रन्थव्याख्यातरि

९ विष्णुसूनौ विद्वद्भेदे पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिक¦ mfn. (-कः-का-कं)
1. Pious, virtuous, excellent.
2. Rich, opulent. m. (-कः)
1. A wealthy man.
2. A creditor.
3. A husband.
4. [Page364-b+ 60] Coriander. f. (-का)
1. A virtuous or excellent woman.
2. A wife.
3. A young woman.
4. A tree: see प्रियङ्गु। E. धन wealth, affix ठन् धनमादेयत्वेन अस्ति अस्य |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिक [dhanika], a. [धनमादेयत्वेनास्त्यस्य-ठन्]

Rich, wealthy.

Virtuous.

कः A rich or wealthy man.

A moneylender, creditor; दापयेद्धनिकस्यार्थम् Ms.8.51; Y.2.55.

A husband.

The Vaisya class; मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रियाः स्मृताः । ऊरुजा धनिनो राजन् पादजाः परिचारकाः ॥ Mb.12.296.6.

An honest trader.

The प्रियङ्गु tree. -कः, -कम् coriander (Mar. धणे, कोथींबीर).

का A virtuous woman.

A wife, young woman.

N. of a tree (प्रियङ्गु).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिक mfn. wealthy , opulent Pan5c. Dhu1rtas. (599472 -ताf. wealth , opulence Ka1v. )

धनिक mfn. good , virtuous L.

धनिक m. a rich man , owner , creditor Mn. Ya1jn5.

धनिक m. a husband L.

धनिक m. N. of Sch. on Das3ar.

धनिक m. n. coriander L.

धनिक m. any young woman or wife L.

धनिक m. Panicum Italicum L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHANIKA : A Sanskrit poet. (See Dhanañjaya IV).


_______________________________
*2nd word in right half of page 221 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धनिक&oldid=500452" इत्यस्माद् प्रतिप्राप्तम्