धनिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिका, स्त्री, (धनिक + टाप् ।) साधुनारी । इति मेदिनी । के, १०६ ॥ बधूः । इति हेम- चन्द्रः ॥ युवती । इति शब्दरत्नावली ॥ प्रियङ्गु- वृक्षः । इति शब्दचन्द्रिका ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनिका f. a virtuous or excellent woman

"https://sa.wiktionary.org/w/index.php?title=धनिका&oldid=324814" इत्यस्माद् प्रतिप्राप्तम्