धनुःश्रेणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुःश्रेणी, स्त्री, (धनुषः श्रेणीव ।) मूर्व्वा । महेन्द्रवारुणी । इति राजनिर्घण्टः ॥ (यथास्याः पर्य्यायो वैद्यकरत्नमालायाम् । “तेजनी पिलुनी देवा तिक्तवल्ली पृथक्त्वचा । धनुःश्रेणी मधुरसा मूर्व्वा निर्दहनीति च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुःश्रेणी¦ स्त्री धनुषः श्रेणीव।

१ महेन्द्रवारुण्यां

२ मूर्वायाञ्च। राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुःश्रेणी¦ f. (-णी) A plant: see the last. E. धनुस् a bow, and श्रेणी a line.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुःश्रेणी/ धनुः--श्रेणी f. = धनु-श्or = महे-न्द्र-वारुणी.

"https://sa.wiktionary.org/w/index.php?title=धनुःश्रेणी&oldid=324896" इत्यस्माद् प्रतिप्राप्तम्