धनुर्ग्रह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्ग्रह¦ पु॰ धनुस् + अनुद्यमने ग्रह--अच्। धनुर्द्धरे तद्-ग्राहके तु अण् धनुर्ग्राह इत्येव।

२ धृतराष्ट्रपुत्रभेदे।
“कवची निषङ्गी दण्डी दण्डधारो धनुर्ग्रहः” भा॰आ॰

६७ अ॰ तत्पुत्रोक्तौ। ग्रह--भावे अप्

६ त॰। धनु-र्विद्यायाम्
“गान्धर्वं नारदो वेदं भरद्वाजो धनुर्ग्रहम्” भा॰ शा॰

२१

० अ॰। ग्रहेर्ज्ञानार्थत्वात् तथात्वम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्ग्रह/ धनुर्--ग्रह m. bearing a -bbow , an archer R.

धनुर्ग्रह/ धनुर्--ग्रह m. the art of managing a -bbow MBh.

धनुर्ग्रह/ धनुर्--ग्रह m. N. of a son of धृत-राष्ट्रib.

"https://sa.wiktionary.org/w/index.php?title=धनुर्ग्रह&oldid=324975" इत्यस्माद् प्रतिप्राप्तम्