धनुर्दुर्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्दुर्ग/ धनुर्--दुर्ग mfn. made inaccessible or protected by a desert

धनुर्दुर्ग/ धनुर्--दुर्ग n. a place so protected MBh. xii , 3332 Mn. vii , 70 ( v.l धन्व-).

"https://sa.wiktionary.org/w/index.php?title=धनुर्दुर्ग&oldid=325001" इत्यस्माद् प्रतिप्राप्तम्