धनुर्द्धर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्द्धर¦ पु॰ धनुर्धरति धृञ् अच्

६ त॰। धानुष्के धन्विनिअमरः
“धनुर्द्धरः केशरिणं ददर्श”
“क्षितावभूदेकधनु-र्द्धरोऽपि सः” रघुः।

२ धृतराष्ट्रपुत्रभेदे
“कवची क्रथनः[Page3841-b+ 38] कुण्डी कुण्डधारी धनुर्द्धरः” भा॰ शा॰

११

७ तत्पुत्रोक्तौ।

३ विष्णौ पु॰।
“धनुर्द्धरो धनुर्वेदः” विष्णुसं॰।

"https://sa.wiktionary.org/w/index.php?title=धनुर्द्धर&oldid=325006" इत्यस्माद् प्रतिप्राप्तम्