धनुर्द्रुम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्द्रुमः, पुं, (धनुषो द्रुमः ।) वंशः । इति राज- निर्घण्टः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्द्रुम¦ m. (-मः) A bamboo. E. धनुस् and द्रुम a tree. धनुषः साधनं द्रुमः | वंशवृक्षे | ततएव धनुषो जननात् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्द्रुम/ धनुर्--द्रुम m. " -bbow tree " , the bamboo (used for bows) L.

"https://sa.wiktionary.org/w/index.php?title=धनुर्द्रुम&oldid=325014" इत्यस्माद् प्रतिप्राप्तम्