धनुर्धारी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्धारी, [न्] त्रि, (धनुर्धरतीति । धृ + णिनिः ।) धनुर्धरः । तस्य लक्षणं यथा, -- “शूरश्च बलयुक्तश्च गजाश्वरथकोविदः । धनुर्धारी भवेद्राज्ञः सर्व्वक्लेशसहः शुचिः ॥” इति मत्स्यपुराणे १८९ अः ॥

"https://sa.wiktionary.org/w/index.php?title=धनुर्धारी&oldid=142267" इत्यस्माद् प्रतिप्राप्तम्