धनुर्भृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्भृत्, पुं, (धनुर्बिभर्त्तीति । भृ + क्विप् ।) धनु- र्धरः । इति हेमचन्द्रः । ३ । ४३५ ॥ (यथा, रघुः । ९ । ११ । “अवनिमेकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्भृत्¦ पु॰ बिभर्त्ति भृ--कर्त्तरि क्विप् तुक्

६ त॰। धनुर्द्धरेधानुष्के।
“धनुर्भृतोऽप्यस्य दयार्द्रभावम्” धनुर्भृता-मग्रत एव रक्षिणाम्” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्भृत्¦ m. (-त्) An archer. E. धनुस् a bow, and भृत् who possesses: see the last. धनुर्भिभत्ति भृ कर्त्तरि क्विप् तुक् ६ तत् पु० स० |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्भृत्/ धनुर्--भृत् ( Ragh. ) m. bow-man , archer.

"https://sa.wiktionary.org/w/index.php?title=धनुर्भृत्&oldid=325040" इत्यस्माद् प्रतिप्राप्तम्