धनुर्मध्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्मध्यम्, क्ली, (धनुषो मध्यम् ।) चापमध्यभागः । तत्पर्य्यायः । लस्तकः २ । इत्यमरः । २ । ८ । ८५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्मध्य नपुं।

धनुर्मध्यम्

समानार्थक:लस्तक,धनुर्मध्य

2।8।85।1।2

लस्तकस्तु धनुर्मध्यं मोर्वी ज्या शिञ्जिनी गुणः। स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्मध्य¦ न॰

६ त॰। धनुषो मध्यभागे हस्तके धन्विभिर्यत्रधनुर्गृह्यते तस्मिन् स्थाने अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्मध्य¦ n. (-ध्यं) The middle part of a bow. E. धनुस् a bow, मध्य the centre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्मध्य/ धनुर्--मध्य n. the middle part of a -bbow (= लस्तक) L.

"https://sa.wiktionary.org/w/index.php?title=धनुर्मध्य&oldid=325048" इत्यस्माद् प्रतिप्राप्तम्