धनुर्य्यास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्य्यासः, पुं, (धनुरिव यासः ।) धन्वयासः । दुरालभा । इत्यमरटीकायां रायमुकुटः ॥ (पर्य्यायोऽस्य यथा, वैद्यकरत्नमालायाम् । “यासो यवासो दुस्पर्शो धनुर्य्यासो दुरालभा ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्य्यास¦ m. (-सः) A plant, (Hedysarum alhagi.) E. धनुस् for धन्वन् a dry soil, and यास here said to mean effort; also धन्वयास धनुरिव यासः | दुरालभायाम् |

"https://sa.wiktionary.org/w/index.php?title=धनुर्य्यास&oldid=325096" इत्यस्माद् प्रतिप्राप्तम्