धनुर्वक्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्वक्त्र¦ पु॰ धनुरिव वक्त्रमस्य। कुमारानुचरभेदे।
“विद्यु-ताक्षो धनुर्वक्त्रो जाठरोमारुताशनः” भा॰ श॰

४६ अ॰तदनुचरोक्तौ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुर्वक्त्र/ धनुर्--वक्त्र m. " -bbow-mouth " , N. of one of स्कन्द's attendants MBh.

"https://sa.wiktionary.org/w/index.php?title=धनुर्वक्त्र&oldid=325103" इत्यस्माद् प्रतिप्राप्तम्