धनुषाक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुषाक्ष¦ पु॰ ऋषिभेदे
“आससाद महावीर्य्यं धनुषाक्षंमनीषिणम्” भा॰ व॰

१२

५ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुषाक्ष/ धनुषा (or षा-क्ष?) id. , iii , 10741 .

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHANUṢĀKṢA : An ancient sage. He killed Medhāvī, son of the sage Bāladhi, accusing Medhāvi of having mocked other sages (Śloka 50, Chapter 135, Vana Parva, M.B.).


_______________________________
*2nd word in left half of page 223 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धनुषाक्ष&oldid=431303" इत्यस्माद् प्रतिप्राप्तम्