धनुष्करः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्करः, पुं, (धनुः करोतीति । धनुस् + कृ + “दिवाविभेति ।” ३ । २ । २१ । इति टः ।) धनुः करे यस्य इति व्यधिकरणबहुब्रीहिसमासो वा । धानुष्कः ॥

"https://sa.wiktionary.org/w/index.php?title=धनुष्करः&oldid=142280" इत्यस्माद् प्रतिप्राप्तम्