धनुष्पट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्पटः, पुं, (धनुष इव पटो विस्तारो यस्य ।) पियालवृक्षः । इत्यमरः । २ । ४ । ३५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्पट पुं।

प्रियालवृक्षः

समानार्थक:राजादन,प्रियाल,सन्नकद्रु,धनुष्पट

2।4।35।1।4

राजादनं प्रियालः स्यात्सन्नकद्रुर्धनुःपटः। गम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्पट¦ m. (-टः) A tree: see धनुःपट। E. धनुस् a bow, पट breadth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्पट/ धनुष्--पट m. Buchanania Latifolia L.

"https://sa.wiktionary.org/w/index.php?title=धनुष्पट&oldid=325267" इत्यस्माद् प्रतिप्राप्तम्