धनुष्मान्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्मान्, [त्] पुं, (धनुर्विद्यते यस्य । धनुस् + मतुप् ।) धनुर्धरः । इत्यमरः । २ । ८ । ६९ ॥ (यथा, रघुः । ७ । ५६ । “रथी निषङ्गी कवची धनुष्मान् दृप्तः स राजन्यकमेकवीरः ॥”)

"https://sa.wiktionary.org/w/index.php?title=धनुष्मान्&oldid=142284" इत्यस्माद् प्रतिप्राप्तम्