धनुस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुस¦ न॰ धन--शब्दे उसि।

१ चापे शरनिक्षेपयन्त्रभेदेअमरः। ज्याकर्षणोत्थशब्दयोगात्तस्य तथात्वम्। तल्लक्षणम्।
“धनुस्तु द्विविधं प्रोक्तं शार्ङ्गं वांशं तथैव[Page3844-b+ 38] च। कोमलं वर्णदृढता तयोर्गुण उदाहृतः। सुख-सम्पत्तिकरणं सममुष्ट्यायतं घनुः। विपदो मुष्टि-वैषम्ये तदङ्गे भङ्गमावहेत्” युक्तिकल्पतरुः। धनुर्वेद-शब्दे तल्लक्षणादि दृश्यम्।

२ पियालवृक्षे पु॰ मेषाव-धिके

३ नवमे राशौ
“ना स्वर्णभाः शैलसमोदयोऽतिशब्दो-दिनं प्राक् दृढसूक्ष्मपीतः। रक्तोष्णपित्तो धनु-रल्पसूतिसङ्गो द्विमूर्त्तिर्द्विपदोग्निरुग्रः” नी॰ ता॰। अयञ्च राशिः

२१

६०

० कलात्मकस्य राशिचक्रस्य

१४

४०

० कलोत्तरं

१८

०० कलात्मकः मूलपूर्वाषाढोत्तराषाढाप्रथमचरणात्मकः।
“मूलं पूर्वाषाढा प्रथमश्चाप्यतारां-शको धन्वी” ज्यो॰ त॰। अस्य स्वरूपं
“चापी नरोऽश्वजघनः” वृहज्जा॰।
“अश्वतुल्यजघनः नरस्तेन चतुष्पा-दित्यर्थः। यथाह यवनेश्वरः।
“धन्वी मनुष्यो हय-पश्चिमार्द्धस्तमाहुः” भट्टोत्पलः।

४ चतुर्हस्तमानेक्रोशशब्दे

३३

४० पृ॰ दृश्यम्।

५ धनुर्द्धरे त्रि॰ शब्दार्थचि॰गोलक्षेत्रस्य व्यासार्द्धात् न्यूने

६ अंशभेदे चापशब्दे क्षेत्र-शब्दे च दृश्यम्।
“ज्यां प्रोज्झ्य शेषं तत्त्वाश्वि-हतं तद्विवरोद्धृतम्। सङ्ख्यातत्त्वाश्विसंवर्गे संयोज्यधनुरुच्यते” सू॰ सि॰।
“यस्य धनुः कर्त्तुमिष्टं तस्मिन्नशुद्धपूर्वं ज्यापिण्डं न्यूनीकृत्य शेषं पञ्चाकृतिगुणं तद्वि-वरोद्धृतं तयोः शुद्धाशुद्धपिण्डयोरन्तरेण भक्तं फलंशुद्धज्या यतमा ततमसङ्ख्यातत्त्वाश्विनोः संवर्गे घातेसंयोज्य सिद्धं धनुः कथ्यते। अत्रोपपत्तिः। ज्या यतमाशुद्ध्यति ततमायाश्चापकलायास्ततमसङ्ख्यागुणिततत्त्वा-श्विनः ज्यान्तरेण तत्त्वाश्विकलास्तदा शेषज्यायाःकेत्यनुपातागतफलयुता इति वैपरीत्येन सुगमतरा” रङ्ग॰। बहु॰ अनङ्। धृतधन्वा इत्यादि धन्वना शब्देनैव तत्प्रयो-गोपपत्तौ धृतधनुरित्यादिप्रयोगनिरासार्थमनङ्विधानम्।

"https://sa.wiktionary.org/w/index.php?title=धनुस&oldid=325291" इत्यस्माद् प्रतिप्राप्तम्