धनेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनेश¦ पु॰

६० ।

१ कुवेरे
“इमे चैवाष्टकलशाः निधीनामंशस-म्भवाः। अक्षया राजराजस्य धनेशस्य महात्मनः” हरिवं॰

१०

८ ।

२ लग्नात् द्वितीयस्थानपतौ च। धनेश्वरादयो-ऽप्यत्र।
“धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे” भा॰ उ॰

१९

२ अ॰।
“भाग्येशराज्येशधनेश्वराणामेकोऽपि चन्द्राद्यदिकेन्द्रवर्त्ती। स्वपुत्रलाभाधिपतिर्गुरुश्चेदखण्डसामाज्यपति-[Page3845-a+ 38] त्वमेति” ज्यो॰ त॰।

३ विष्णौ
“रत्नगर्भो धनेश्वरः” विष्णुस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनेश¦ m. (-शः) KUVE4RA. E. धन, and ईश lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनेश/ धने m. id. Var.

धनेश/ धने m. N. of कुबेरib. Hariv. (599456 -त्व, n. , Ja1takam. )

धनेश/ धने m. N. of वोपदेव's teacher Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a monkey chief. Br. III. 7. २४४.
(II)--an epithet of Kubera. Vi. V. ३०. ६१. [page२-156+ २६]
"https://sa.wiktionary.org/w/index.php?title=धनेश&oldid=431306" इत्यस्माद् प्रतिप्राप्तम्