धन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन् [dhan], I. 1 P. (धनति) To sound. -II. 3 P. (दधन्ति) Ved. To bear fruit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन् cl.1 P. धनति, to sound L. (See. धण्and ध्वन्).

धन् cl.3 P. दधन्ति. ( Pa1n2. 6-1 , 192 )to cause to run or move quickly ( p. दधनत्, दधन्वस्; Pot. दधन्युर्RV. ); to bear fruit Dha1tup. xxv , 23 : Caus. धनयति, ते, to cause to move or runPage508,2; to move or run RV. (See. धन्व्and धनिष्ठ).

"https://sa.wiktionary.org/w/index.php?title=धन्&oldid=500456" इत्यस्माद् प्रतिप्राप्तम्